Declension table of ?niṣkaṣāya

Deva

MasculineSingularDualPlural
Nominativeniṣkaṣāyaḥ niṣkaṣāyau niṣkaṣāyāḥ
Vocativeniṣkaṣāya niṣkaṣāyau niṣkaṣāyāḥ
Accusativeniṣkaṣāyam niṣkaṣāyau niṣkaṣāyān
Instrumentalniṣkaṣāyeṇa niṣkaṣāyābhyām niṣkaṣāyaiḥ niṣkaṣāyebhiḥ
Dativeniṣkaṣāyāya niṣkaṣāyābhyām niṣkaṣāyebhyaḥ
Ablativeniṣkaṣāyāt niṣkaṣāyābhyām niṣkaṣāyebhyaḥ
Genitiveniṣkaṣāyasya niṣkaṣāyayoḥ niṣkaṣāyāṇām
Locativeniṣkaṣāye niṣkaṣāyayoḥ niṣkaṣāyeṣu

Compound niṣkaṣāya -

Adverb -niṣkaṣāyam -niṣkaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria