Declension table of ?niṣkṛtāhāvā

Deva

FeminineSingularDualPlural
Nominativeniṣkṛtāhāvā niṣkṛtāhāve niṣkṛtāhāvāḥ
Vocativeniṣkṛtāhāve niṣkṛtāhāve niṣkṛtāhāvāḥ
Accusativeniṣkṛtāhāvām niṣkṛtāhāve niṣkṛtāhāvāḥ
Instrumentalniṣkṛtāhāvayā niṣkṛtāhāvābhyām niṣkṛtāhāvābhiḥ
Dativeniṣkṛtāhāvāyai niṣkṛtāhāvābhyām niṣkṛtāhāvābhyaḥ
Ablativeniṣkṛtāhāvāyāḥ niṣkṛtāhāvābhyām niṣkṛtāhāvābhyaḥ
Genitiveniṣkṛtāhāvāyāḥ niṣkṛtāhāvayoḥ niṣkṛtāhāvānām
Locativeniṣkṛtāhāvāyām niṣkṛtāhāvayoḥ niṣkṛtāhāvāsu

Adverb -niṣkṛtāhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria