Declension table of ?niṣkṛtāhāva

Deva

NeuterSingularDualPlural
Nominativeniṣkṛtāhāvam niṣkṛtāhāve niṣkṛtāhāvāni
Vocativeniṣkṛtāhāva niṣkṛtāhāve niṣkṛtāhāvāni
Accusativeniṣkṛtāhāvam niṣkṛtāhāve niṣkṛtāhāvāni
Instrumentalniṣkṛtāhāvena niṣkṛtāhāvābhyām niṣkṛtāhāvaiḥ
Dativeniṣkṛtāhāvāya niṣkṛtāhāvābhyām niṣkṛtāhāvebhyaḥ
Ablativeniṣkṛtāhāvāt niṣkṛtāhāvābhyām niṣkṛtāhāvebhyaḥ
Genitiveniṣkṛtāhāvasya niṣkṛtāhāvayoḥ niṣkṛtāhāvānām
Locativeniṣkṛtāhāve niṣkṛtāhāvayoḥ niṣkṛtāhāveṣu

Compound niṣkṛtāhāva -

Adverb -niṣkṛtāhāvam -niṣkṛtāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria