Declension table of ?niṣkṛtāhāva

Deva

MasculineSingularDualPlural
Nominativeniṣkṛtāhāvaḥ niṣkṛtāhāvau niṣkṛtāhāvāḥ
Vocativeniṣkṛtāhāva niṣkṛtāhāvau niṣkṛtāhāvāḥ
Accusativeniṣkṛtāhāvam niṣkṛtāhāvau niṣkṛtāhāvān
Instrumentalniṣkṛtāhāvena niṣkṛtāhāvābhyām niṣkṛtāhāvaiḥ niṣkṛtāhāvebhiḥ
Dativeniṣkṛtāhāvāya niṣkṛtāhāvābhyām niṣkṛtāhāvebhyaḥ
Ablativeniṣkṛtāhāvāt niṣkṛtāhāvābhyām niṣkṛtāhāvebhyaḥ
Genitiveniṣkṛtāhāvasya niṣkṛtāhāvayoḥ niṣkṛtāhāvānām
Locativeniṣkṛtāhāve niṣkṛtāhāvayoḥ niṣkṛtāhāveṣu

Compound niṣkṛtāhāva -

Adverb -niṣkṛtāhāvam -niṣkṛtāhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria