Declension table of niṣkṛta

Deva

MasculineSingularDualPlural
Nominativeniṣkṛtaḥ niṣkṛtau niṣkṛtāḥ
Vocativeniṣkṛta niṣkṛtau niṣkṛtāḥ
Accusativeniṣkṛtam niṣkṛtau niṣkṛtān
Instrumentalniṣkṛtena niṣkṛtābhyām niṣkṛtaiḥ niṣkṛtebhiḥ
Dativeniṣkṛtāya niṣkṛtābhyām niṣkṛtebhyaḥ
Ablativeniṣkṛtāt niṣkṛtābhyām niṣkṛtebhyaḥ
Genitiveniṣkṛtasya niṣkṛtayoḥ niṣkṛtānām
Locativeniṣkṛte niṣkṛtayoḥ niṣkṛteṣu

Compound niṣkṛta -

Adverb -niṣkṛtam -niṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria