Declension table of ?niṣkṛṣyavidhāna

Deva

NeuterSingularDualPlural
Nominativeniṣkṛṣyavidhānam niṣkṛṣyavidhāne niṣkṛṣyavidhānāni
Vocativeniṣkṛṣyavidhāna niṣkṛṣyavidhāne niṣkṛṣyavidhānāni
Accusativeniṣkṛṣyavidhānam niṣkṛṣyavidhāne niṣkṛṣyavidhānāni
Instrumentalniṣkṛṣyavidhānena niṣkṛṣyavidhānābhyām niṣkṛṣyavidhānaiḥ
Dativeniṣkṛṣyavidhānāya niṣkṛṣyavidhānābhyām niṣkṛṣyavidhānebhyaḥ
Ablativeniṣkṛṣyavidhānāt niṣkṛṣyavidhānābhyām niṣkṛṣyavidhānebhyaḥ
Genitiveniṣkṛṣyavidhānasya niṣkṛṣyavidhānayoḥ niṣkṛṣyavidhānānām
Locativeniṣkṛṣyavidhāne niṣkṛṣyavidhānayoḥ niṣkṛṣyavidhāneṣu

Compound niṣkṛṣyavidhāna -

Adverb -niṣkṛṣyavidhānam -niṣkṛṣyavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria