Declension table of ?niṣkṛṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeniṣkṛṣyamāṇā niṣkṛṣyamāṇe niṣkṛṣyamāṇāḥ
Vocativeniṣkṛṣyamāṇe niṣkṛṣyamāṇe niṣkṛṣyamāṇāḥ
Accusativeniṣkṛṣyamāṇām niṣkṛṣyamāṇe niṣkṛṣyamāṇāḥ
Instrumentalniṣkṛṣyamāṇayā niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇābhiḥ
Dativeniṣkṛṣyamāṇāyai niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇābhyaḥ
Ablativeniṣkṛṣyamāṇāyāḥ niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇābhyaḥ
Genitiveniṣkṛṣyamāṇāyāḥ niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇānām
Locativeniṣkṛṣyamāṇāyām niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇāsu

Adverb -niṣkṛṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria