Declension table of ?niṣkṛṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkṛṣyamāṇam niṣkṛṣyamāṇe niṣkṛṣyamāṇāni
Vocativeniṣkṛṣyamāṇa niṣkṛṣyamāṇe niṣkṛṣyamāṇāni
Accusativeniṣkṛṣyamāṇam niṣkṛṣyamāṇe niṣkṛṣyamāṇāni
Instrumentalniṣkṛṣyamāṇena niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇaiḥ
Dativeniṣkṛṣyamāṇāya niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇebhyaḥ
Ablativeniṣkṛṣyamāṇāt niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇebhyaḥ
Genitiveniṣkṛṣyamāṇasya niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇānām
Locativeniṣkṛṣyamāṇe niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇeṣu

Compound niṣkṛṣyamāṇa -

Adverb -niṣkṛṣyamāṇam -niṣkṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria