Declension table of ?niṣkṛṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeniṣkṛṣyamāṇaḥ niṣkṛṣyamāṇau niṣkṛṣyamāṇāḥ
Vocativeniṣkṛṣyamāṇa niṣkṛṣyamāṇau niṣkṛṣyamāṇāḥ
Accusativeniṣkṛṣyamāṇam niṣkṛṣyamāṇau niṣkṛṣyamāṇān
Instrumentalniṣkṛṣyamāṇena niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇaiḥ niṣkṛṣyamāṇebhiḥ
Dativeniṣkṛṣyamāṇāya niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇebhyaḥ
Ablativeniṣkṛṣyamāṇāt niṣkṛṣyamāṇābhyām niṣkṛṣyamāṇebhyaḥ
Genitiveniṣkṛṣyamāṇasya niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇānām
Locativeniṣkṛṣyamāṇe niṣkṛṣyamāṇayoḥ niṣkṛṣyamāṇeṣu

Compound niṣkṛṣyamāṇa -

Adverb -niṣkṛṣyamāṇam -niṣkṛṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria