Declension table of ?niṣita

Deva

NeuterSingularDualPlural
Nominativeniṣitam niṣite niṣitāni
Vocativeniṣita niṣite niṣitāni
Accusativeniṣitam niṣite niṣitāni
Instrumentalniṣitena niṣitābhyām niṣitaiḥ
Dativeniṣitāya niṣitābhyām niṣitebhyaḥ
Ablativeniṣitāt niṣitābhyām niṣitebhyaḥ
Genitiveniṣitasya niṣitayoḥ niṣitānām
Locativeniṣite niṣitayoḥ niṣiteṣu

Compound niṣita -

Adverb -niṣitam -niṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria