Declension table of ?niṣita

Deva

MasculineSingularDualPlural
Nominativeniṣitaḥ niṣitau niṣitāḥ
Vocativeniṣita niṣitau niṣitāḥ
Accusativeniṣitam niṣitau niṣitān
Instrumentalniṣitena niṣitābhyām niṣitaiḥ niṣitebhiḥ
Dativeniṣitāya niṣitābhyām niṣitebhyaḥ
Ablativeniṣitāt niṣitābhyām niṣitebhyaḥ
Genitiveniṣitasya niṣitayoḥ niṣitānām
Locativeniṣite niṣitayoḥ niṣiteṣu

Compound niṣita -

Adverb -niṣitam -niṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria