Declension table of ?niṣiktapā

Deva

MasculineSingularDualPlural
Nominativeniṣiktapāḥ niṣiktapau niṣiktapāḥ
Vocativeniṣiktapāḥ niṣiktapau niṣiktapāḥ
Accusativeniṣiktapām niṣiktapau niṣiktapāḥ niṣiktapaḥ
Instrumentalniṣiktapā niṣiktapābhyām niṣiktapābhiḥ
Dativeniṣiktape niṣiktapābhyām niṣiktapābhyaḥ
Ablativeniṣiktapaḥ niṣiktapābhyām niṣiktapābhyaḥ
Genitiveniṣiktapaḥ niṣiktapoḥ niṣiktapām niṣiktapanām
Locativeniṣiktapi niṣiktapoḥ niṣiktapāsu

Compound niṣiktapā -

Adverb -niṣiktapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria