Declension table of ?niṣiktā

Deva

FeminineSingularDualPlural
Nominativeniṣiktā niṣikte niṣiktāḥ
Vocativeniṣikte niṣikte niṣiktāḥ
Accusativeniṣiktām niṣikte niṣiktāḥ
Instrumentalniṣiktayā niṣiktābhyām niṣiktābhiḥ
Dativeniṣiktāyai niṣiktābhyām niṣiktābhyaḥ
Ablativeniṣiktāyāḥ niṣiktābhyām niṣiktābhyaḥ
Genitiveniṣiktāyāḥ niṣiktayoḥ niṣiktānām
Locativeniṣiktāyām niṣiktayoḥ niṣiktāsu

Adverb -niṣiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria