Declension table of ?niṣidha

Deva

MasculineSingularDualPlural
Nominativeniṣidhaḥ niṣidhau niṣidhāḥ
Vocativeniṣidha niṣidhau niṣidhāḥ
Accusativeniṣidham niṣidhau niṣidhān
Instrumentalniṣidhena niṣidhābhyām niṣidhaiḥ niṣidhebhiḥ
Dativeniṣidhāya niṣidhābhyām niṣidhebhyaḥ
Ablativeniṣidhāt niṣidhābhyām niṣidhebhyaḥ
Genitiveniṣidhasya niṣidhayoḥ niṣidhānām
Locativeniṣidhe niṣidhayoḥ niṣidheṣu

Compound niṣidha -

Adverb -niṣidham -niṣidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria