Declension table of ?niṣiddhi

Deva

FeminineSingularDualPlural
Nominativeniṣiddhiḥ niṣiddhī niṣiddhayaḥ
Vocativeniṣiddhe niṣiddhī niṣiddhayaḥ
Accusativeniṣiddhim niṣiddhī niṣiddhīḥ
Instrumentalniṣiddhyā niṣiddhibhyām niṣiddhibhiḥ
Dativeniṣiddhyai niṣiddhaye niṣiddhibhyām niṣiddhibhyaḥ
Ablativeniṣiddhyāḥ niṣiddheḥ niṣiddhibhyām niṣiddhibhyaḥ
Genitiveniṣiddhyāḥ niṣiddheḥ niṣiddhyoḥ niṣiddhīnām
Locativeniṣiddhyām niṣiddhau niṣiddhyoḥ niṣiddhiṣu

Compound niṣiddhi -

Adverb -niṣiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria