Declension table of ?niṣiddhavat

Deva

MasculineSingularDualPlural
Nominativeniṣiddhavān niṣiddhavantau niṣiddhavantaḥ
Vocativeniṣiddhavan niṣiddhavantau niṣiddhavantaḥ
Accusativeniṣiddhavantam niṣiddhavantau niṣiddhavataḥ
Instrumentalniṣiddhavatā niṣiddhavadbhyām niṣiddhavadbhiḥ
Dativeniṣiddhavate niṣiddhavadbhyām niṣiddhavadbhyaḥ
Ablativeniṣiddhavataḥ niṣiddhavadbhyām niṣiddhavadbhyaḥ
Genitiveniṣiddhavataḥ niṣiddhavatoḥ niṣiddhavatām
Locativeniṣiddhavati niṣiddhavatoḥ niṣiddhavatsu

Compound niṣiddhavat -

Adverb -niṣiddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria