Declension table of niṣevya

Deva

MasculineSingularDualPlural
Nominativeniṣevyaḥ niṣevyau niṣevyāḥ
Vocativeniṣevya niṣevyau niṣevyāḥ
Accusativeniṣevyam niṣevyau niṣevyān
Instrumentalniṣevyeṇa niṣevyābhyām niṣevyaiḥ
Dativeniṣevyāya niṣevyābhyām niṣevyebhyaḥ
Ablativeniṣevyāt niṣevyābhyām niṣevyebhyaḥ
Genitiveniṣevyasya niṣevyayoḥ niṣevyāṇām
Locativeniṣevye niṣevyayoḥ niṣevyeṣu

Compound niṣevya -

Adverb -niṣevyam -niṣevyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria