Declension table of ?niṣevitavyā

Deva

FeminineSingularDualPlural
Nominativeniṣevitavyā niṣevitavye niṣevitavyāḥ
Vocativeniṣevitavye niṣevitavye niṣevitavyāḥ
Accusativeniṣevitavyām niṣevitavye niṣevitavyāḥ
Instrumentalniṣevitavyayā niṣevitavyābhyām niṣevitavyābhiḥ
Dativeniṣevitavyāyai niṣevitavyābhyām niṣevitavyābhyaḥ
Ablativeniṣevitavyāyāḥ niṣevitavyābhyām niṣevitavyābhyaḥ
Genitiveniṣevitavyāyāḥ niṣevitavyayoḥ niṣevitavyānām
Locativeniṣevitavyāyām niṣevitavyayoḥ niṣevitavyāsu

Adverb -niṣevitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria