Declension table of ?niṣevitavya

Deva

NeuterSingularDualPlural
Nominativeniṣevitavyam niṣevitavye niṣevitavyāni
Vocativeniṣevitavya niṣevitavye niṣevitavyāni
Accusativeniṣevitavyam niṣevitavye niṣevitavyāni
Instrumentalniṣevitavyena niṣevitavyābhyām niṣevitavyaiḥ
Dativeniṣevitavyāya niṣevitavyābhyām niṣevitavyebhyaḥ
Ablativeniṣevitavyāt niṣevitavyābhyām niṣevitavyebhyaḥ
Genitiveniṣevitavyasya niṣevitavyayoḥ niṣevitavyānām
Locativeniṣevitavye niṣevitavyayoḥ niṣevitavyeṣu

Compound niṣevitavya -

Adverb -niṣevitavyam -niṣevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria