Declension table of niṣevitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣevitavyaḥ | niṣevitavyau | niṣevitavyāḥ |
Vocative | niṣevitavya | niṣevitavyau | niṣevitavyāḥ |
Accusative | niṣevitavyam | niṣevitavyau | niṣevitavyān |
Instrumental | niṣevitavyena | niṣevitavyābhyām | niṣevitavyaiḥ |
Dative | niṣevitavyāya | niṣevitavyābhyām | niṣevitavyebhyaḥ |
Ablative | niṣevitavyāt | niṣevitavyābhyām | niṣevitavyebhyaḥ |
Genitive | niṣevitavyasya | niṣevitavyayoḥ | niṣevitavyānām |
Locative | niṣevitavye | niṣevitavyayoḥ | niṣevitavyeṣu |