Declension table of ?niṣevamāṇā

Deva

FeminineSingularDualPlural
Nominativeniṣevamāṇā niṣevamāṇe niṣevamāṇāḥ
Vocativeniṣevamāṇe niṣevamāṇe niṣevamāṇāḥ
Accusativeniṣevamāṇām niṣevamāṇe niṣevamāṇāḥ
Instrumentalniṣevamāṇayā niṣevamāṇābhyām niṣevamāṇābhiḥ
Dativeniṣevamāṇāyai niṣevamāṇābhyām niṣevamāṇābhyaḥ
Ablativeniṣevamāṇāyāḥ niṣevamāṇābhyām niṣevamāṇābhyaḥ
Genitiveniṣevamāṇāyāḥ niṣevamāṇayoḥ niṣevamāṇānām
Locativeniṣevamāṇāyām niṣevamāṇayoḥ niṣevamāṇāsu

Adverb -niṣevamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria