Declension table of ?niṣevamāṇa

Deva

NeuterSingularDualPlural
Nominativeniṣevamāṇam niṣevamāṇe niṣevamāṇāni
Vocativeniṣevamāṇa niṣevamāṇe niṣevamāṇāni
Accusativeniṣevamāṇam niṣevamāṇe niṣevamāṇāni
Instrumentalniṣevamāṇena niṣevamāṇābhyām niṣevamāṇaiḥ
Dativeniṣevamāṇāya niṣevamāṇābhyām niṣevamāṇebhyaḥ
Ablativeniṣevamāṇāt niṣevamāṇābhyām niṣevamāṇebhyaḥ
Genitiveniṣevamāṇasya niṣevamāṇayoḥ niṣevamāṇānām
Locativeniṣevamāṇe niṣevamāṇayoḥ niṣevamāṇeṣu

Compound niṣevamāṇa -

Adverb -niṣevamāṇam -niṣevamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria