Declension table of ?niṣevamāṇa

Deva

MasculineSingularDualPlural
Nominativeniṣevamāṇaḥ niṣevamāṇau niṣevamāṇāḥ
Vocativeniṣevamāṇa niṣevamāṇau niṣevamāṇāḥ
Accusativeniṣevamāṇam niṣevamāṇau niṣevamāṇān
Instrumentalniṣevamāṇena niṣevamāṇābhyām niṣevamāṇaiḥ niṣevamāṇebhiḥ
Dativeniṣevamāṇāya niṣevamāṇābhyām niṣevamāṇebhyaḥ
Ablativeniṣevamāṇāt niṣevamāṇābhyām niṣevamāṇebhyaḥ
Genitiveniṣevamāṇasya niṣevamāṇayoḥ niṣevamāṇānām
Locativeniṣevamāṇe niṣevamāṇayoḥ niṣevamāṇeṣu

Compound niṣevamāṇa -

Adverb -niṣevamāṇam -niṣevamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria