Declension table of ?niṣevakā

Deva

FeminineSingularDualPlural
Nominativeniṣevakā niṣevake niṣevakāḥ
Vocativeniṣevake niṣevake niṣevakāḥ
Accusativeniṣevakām niṣevake niṣevakāḥ
Instrumentalniṣevakayā niṣevakābhyām niṣevakābhiḥ
Dativeniṣevakāyai niṣevakābhyām niṣevakābhyaḥ
Ablativeniṣevakāyāḥ niṣevakābhyām niṣevakābhyaḥ
Genitiveniṣevakāyāḥ niṣevakayoḥ niṣevakāṇām
Locativeniṣevakāyām niṣevakayoḥ niṣevakāsu

Adverb -niṣevakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria