Declension table of ?niṣevaṇīyā

Deva

FeminineSingularDualPlural
Nominativeniṣevaṇīyā niṣevaṇīye niṣevaṇīyāḥ
Vocativeniṣevaṇīye niṣevaṇīye niṣevaṇīyāḥ
Accusativeniṣevaṇīyām niṣevaṇīye niṣevaṇīyāḥ
Instrumentalniṣevaṇīyayā niṣevaṇīyābhyām niṣevaṇīyābhiḥ
Dativeniṣevaṇīyāyai niṣevaṇīyābhyām niṣevaṇīyābhyaḥ
Ablativeniṣevaṇīyāyāḥ niṣevaṇīyābhyām niṣevaṇīyābhyaḥ
Genitiveniṣevaṇīyāyāḥ niṣevaṇīyayoḥ niṣevaṇīyānām
Locativeniṣevaṇīyāyām niṣevaṇīyayoḥ niṣevaṇīyāsu

Adverb -niṣevaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria