Declension table of ?niṣevaṇīya

Deva

NeuterSingularDualPlural
Nominativeniṣevaṇīyam niṣevaṇīye niṣevaṇīyāni
Vocativeniṣevaṇīya niṣevaṇīye niṣevaṇīyāni
Accusativeniṣevaṇīyam niṣevaṇīye niṣevaṇīyāni
Instrumentalniṣevaṇīyena niṣevaṇīyābhyām niṣevaṇīyaiḥ
Dativeniṣevaṇīyāya niṣevaṇīyābhyām niṣevaṇīyebhyaḥ
Ablativeniṣevaṇīyāt niṣevaṇīyābhyām niṣevaṇīyebhyaḥ
Genitiveniṣevaṇīyasya niṣevaṇīyayoḥ niṣevaṇīyānām
Locativeniṣevaṇīye niṣevaṇīyayoḥ niṣevaṇīyeṣu

Compound niṣevaṇīya -

Adverb -niṣevaṇīyam -niṣevaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria