Declension table of ?niṣevaṇīya

Deva

MasculineSingularDualPlural
Nominativeniṣevaṇīyaḥ niṣevaṇīyau niṣevaṇīyāḥ
Vocativeniṣevaṇīya niṣevaṇīyau niṣevaṇīyāḥ
Accusativeniṣevaṇīyam niṣevaṇīyau niṣevaṇīyān
Instrumentalniṣevaṇīyena niṣevaṇīyābhyām niṣevaṇīyaiḥ niṣevaṇīyebhiḥ
Dativeniṣevaṇīyāya niṣevaṇīyābhyām niṣevaṇīyebhyaḥ
Ablativeniṣevaṇīyāt niṣevaṇīyābhyām niṣevaṇīyebhyaḥ
Genitiveniṣevaṇīyasya niṣevaṇīyayoḥ niṣevaṇīyānām
Locativeniṣevaṇīye niṣevaṇīyayoḥ niṣevaṇīyeṣu

Compound niṣevaṇīya -

Adverb -niṣevaṇīyam -niṣevaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria