Declension table of ?niṣedhin

Deva

MasculineSingularDualPlural
Nominativeniṣedhī niṣedhinau niṣedhinaḥ
Vocativeniṣedhin niṣedhinau niṣedhinaḥ
Accusativeniṣedhinam niṣedhinau niṣedhinaḥ
Instrumentalniṣedhinā niṣedhibhyām niṣedhibhiḥ
Dativeniṣedhine niṣedhibhyām niṣedhibhyaḥ
Ablativeniṣedhinaḥ niṣedhibhyām niṣedhibhyaḥ
Genitiveniṣedhinaḥ niṣedhinoḥ niṣedhinām
Locativeniṣedhini niṣedhinoḥ niṣedhiṣu

Compound niṣedhi -

Adverb -niṣedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria