Declension table of ?niṣedhavāda

Deva

MasculineSingularDualPlural
Nominativeniṣedhavādaḥ niṣedhavādau niṣedhavādāḥ
Vocativeniṣedhavāda niṣedhavādau niṣedhavādāḥ
Accusativeniṣedhavādam niṣedhavādau niṣedhavādān
Instrumentalniṣedhavādena niṣedhavādābhyām niṣedhavādaiḥ niṣedhavādebhiḥ
Dativeniṣedhavādāya niṣedhavādābhyām niṣedhavādebhyaḥ
Ablativeniṣedhavādāt niṣedhavādābhyām niṣedhavādebhyaḥ
Genitiveniṣedhavādasya niṣedhavādayoḥ niṣedhavādānām
Locativeniṣedhavāde niṣedhavādayoḥ niṣedhavādeṣu

Compound niṣedhavāda -

Adverb -niṣedhavādam -niṣedhavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria