Declension table of ?niṣedhaka

Deva

MasculineSingularDualPlural
Nominativeniṣedhakaḥ niṣedhakau niṣedhakāḥ
Vocativeniṣedhaka niṣedhakau niṣedhakāḥ
Accusativeniṣedhakam niṣedhakau niṣedhakān
Instrumentalniṣedhakena niṣedhakābhyām niṣedhakaiḥ niṣedhakebhiḥ
Dativeniṣedhakāya niṣedhakābhyām niṣedhakebhyaḥ
Ablativeniṣedhakāt niṣedhakābhyām niṣedhakebhyaḥ
Genitiveniṣedhakasya niṣedhakayoḥ niṣedhakānām
Locativeniṣedhake niṣedhakayoḥ niṣedhakeṣu

Compound niṣedhaka -

Adverb -niṣedhakam -niṣedhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria