Declension table of ?niṣeddhavya

Deva

NeuterSingularDualPlural
Nominativeniṣeddhavyam niṣeddhavye niṣeddhavyāni
Vocativeniṣeddhavya niṣeddhavye niṣeddhavyāni
Accusativeniṣeddhavyam niṣeddhavye niṣeddhavyāni
Instrumentalniṣeddhavyena niṣeddhavyābhyām niṣeddhavyaiḥ
Dativeniṣeddhavyāya niṣeddhavyābhyām niṣeddhavyebhyaḥ
Ablativeniṣeddhavyāt niṣeddhavyābhyām niṣeddhavyebhyaḥ
Genitiveniṣeddhavyasya niṣeddhavyayoḥ niṣeddhavyānām
Locativeniṣeddhavye niṣeddhavyayoḥ niṣeddhavyeṣu

Compound niṣeddhavya -

Adverb -niṣeddhavyam -niṣeddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria