Declension table of ?niṣeddhavya

Deva

MasculineSingularDualPlural
Nominativeniṣeddhavyaḥ niṣeddhavyau niṣeddhavyāḥ
Vocativeniṣeddhavya niṣeddhavyau niṣeddhavyāḥ
Accusativeniṣeddhavyam niṣeddhavyau niṣeddhavyān
Instrumentalniṣeddhavyena niṣeddhavyābhyām niṣeddhavyaiḥ niṣeddhavyebhiḥ
Dativeniṣeddhavyāya niṣeddhavyābhyām niṣeddhavyebhyaḥ
Ablativeniṣeddhavyāt niṣeddhavyābhyām niṣeddhavyebhyaḥ
Genitiveniṣeddhavyasya niṣeddhavyayoḥ niṣeddhavyānām
Locativeniṣeddhavye niṣeddhavyayoḥ niṣeddhavyeṣu

Compound niṣeddhavya -

Adverb -niṣeddhavyam -niṣeddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria