Declension table of ?niṣecitṛ

Deva

MasculineSingularDualPlural
Nominativeniṣecitā niṣecitārau niṣecitāraḥ
Vocativeniṣecitaḥ niṣecitārau niṣecitāraḥ
Accusativeniṣecitāram niṣecitārau niṣecitṝn
Instrumentalniṣecitrā niṣecitṛbhyām niṣecitṛbhiḥ
Dativeniṣecitre niṣecitṛbhyām niṣecitṛbhyaḥ
Ablativeniṣecituḥ niṣecitṛbhyām niṣecitṛbhyaḥ
Genitiveniṣecituḥ niṣecitroḥ niṣecitṝṇām
Locativeniṣecitari niṣecitroḥ niṣecitṛṣu

Compound niṣecitṛ -

Adverb -niṣecitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria