Declension table of ?niṣaya

Deva

MasculineSingularDualPlural
Nominativeniṣayaḥ niṣayau niṣayāḥ
Vocativeniṣaya niṣayau niṣayāḥ
Accusativeniṣayam niṣayau niṣayān
Instrumentalniṣayeṇa niṣayābhyām niṣayaiḥ niṣayebhiḥ
Dativeniṣayāya niṣayābhyām niṣayebhyaḥ
Ablativeniṣayāt niṣayābhyām niṣayebhyaḥ
Genitiveniṣayasya niṣayayoḥ niṣayāṇām
Locativeniṣaye niṣayayoḥ niṣayeṣu

Compound niṣaya -

Adverb -niṣayam -niṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria