Declension table of ?niṣatti

Deva

FeminineSingularDualPlural
Nominativeniṣattiḥ niṣattī niṣattayaḥ
Vocativeniṣatte niṣattī niṣattayaḥ
Accusativeniṣattim niṣattī niṣattīḥ
Instrumentalniṣattyā niṣattibhyām niṣattibhiḥ
Dativeniṣattyai niṣattaye niṣattibhyām niṣattibhyaḥ
Ablativeniṣattyāḥ niṣatteḥ niṣattibhyām niṣattibhyaḥ
Genitiveniṣattyāḥ niṣatteḥ niṣattyoḥ niṣattīnām
Locativeniṣattyām niṣattau niṣattyoḥ niṣattiṣu

Compound niṣatti -

Adverb -niṣatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria