Declension table of ?niṣatta

Deva

NeuterSingularDualPlural
Nominativeniṣattam niṣatte niṣattāni
Vocativeniṣatta niṣatte niṣattāni
Accusativeniṣattam niṣatte niṣattāni
Instrumentalniṣattena niṣattābhyām niṣattaiḥ
Dativeniṣattāya niṣattābhyām niṣattebhyaḥ
Ablativeniṣattāt niṣattābhyām niṣattebhyaḥ
Genitiveniṣattasya niṣattayoḥ niṣattānām
Locativeniṣatte niṣattayoḥ niṣatteṣu

Compound niṣatta -

Adverb -niṣattam -niṣattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria