Declension table of ?niṣatta

Deva

MasculineSingularDualPlural
Nominativeniṣattaḥ niṣattau niṣattāḥ
Vocativeniṣatta niṣattau niṣattāḥ
Accusativeniṣattam niṣattau niṣattān
Instrumentalniṣattena niṣattābhyām niṣattaiḥ niṣattebhiḥ
Dativeniṣattāya niṣattābhyām niṣattebhyaḥ
Ablativeniṣattāt niṣattābhyām niṣattebhyaḥ
Genitiveniṣattasya niṣattayoḥ niṣattānām
Locativeniṣatte niṣattayoḥ niṣatteṣu

Compound niṣatta -

Adverb -niṣattam -niṣattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria