Declension table of ?niṣaṅgin

Deva

NeuterSingularDualPlural
Nominativeniṣaṅgi niṣaṅgiṇī niṣaṅgīṇi
Vocativeniṣaṅgin niṣaṅgi niṣaṅgiṇī niṣaṅgīṇi
Accusativeniṣaṅgi niṣaṅgiṇī niṣaṅgīṇi
Instrumentalniṣaṅgiṇā niṣaṅgibhyām niṣaṅgibhiḥ
Dativeniṣaṅgiṇe niṣaṅgibhyām niṣaṅgibhyaḥ
Ablativeniṣaṅgiṇaḥ niṣaṅgibhyām niṣaṅgibhyaḥ
Genitiveniṣaṅgiṇaḥ niṣaṅgiṇoḥ niṣaṅgiṇām
Locativeniṣaṅgiṇi niṣaṅgiṇoḥ niṣaṅgiṣu

Compound niṣaṅgi -

Adverb -niṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria