Declension table of ?niṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeniṣaṅgiṇī niṣaṅgiṇyau niṣaṅgiṇyaḥ
Vocativeniṣaṅgiṇi niṣaṅgiṇyau niṣaṅgiṇyaḥ
Accusativeniṣaṅgiṇīm niṣaṅgiṇyau niṣaṅgiṇīḥ
Instrumentalniṣaṅgiṇyā niṣaṅgiṇībhyām niṣaṅgiṇībhiḥ
Dativeniṣaṅgiṇyai niṣaṅgiṇībhyām niṣaṅgiṇībhyaḥ
Ablativeniṣaṅgiṇyāḥ niṣaṅgiṇībhyām niṣaṅgiṇībhyaḥ
Genitiveniṣaṅgiṇyāḥ niṣaṅgiṇyoḥ niṣaṅgiṇīnām
Locativeniṣaṅgiṇyām niṣaṅgiṇyoḥ niṣaṅgiṇīṣu

Compound niṣaṅgiṇi - niṣaṅgiṇī -

Adverb -niṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria