Declension table of niṣaṅgathi_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣaṅgathi_ā | niṣaṅgathi_e | niṣaṅgathi_āḥ |
Vocative | niṣaṅgathi_e | niṣaṅgathi_e | niṣaṅgathi_āḥ |
Accusative | niṣaṅgathi_ām | niṣaṅgathi_e | niṣaṅgathi_āḥ |
Instrumental | niṣaṅgathi_ayā | niṣaṅgathi_ābhyām | niṣaṅgathi_ābhiḥ |
Dative | niṣaṅgathi_āyai | niṣaṅgathi_ābhyām | niṣaṅgathi_ābhyaḥ |
Ablative | niṣaṅgathi_āyāḥ | niṣaṅgathi_ābhyām | niṣaṅgathi_ābhyaḥ |
Genitive | niṣaṅgathi_āyāḥ | niṣaṅgathi_ayoḥ | niṣaṅgathi_ānām |
Locative | niṣaṅgathi_āyām | niṣaṅgathi_ayoḥ | niṣaṅgathi_āsu |