Declension table of niṣadheśvara

Deva

MasculineSingularDualPlural
Nominativeniṣadheśvaraḥ niṣadheśvarau niṣadheśvarāḥ
Vocativeniṣadheśvara niṣadheśvarau niṣadheśvarāḥ
Accusativeniṣadheśvaram niṣadheśvarau niṣadheśvarān
Instrumentalniṣadheśvareṇa niṣadheśvarābhyām niṣadheśvaraiḥ
Dativeniṣadheśvarāya niṣadheśvarābhyām niṣadheśvarebhyaḥ
Ablativeniṣadheśvarāt niṣadheśvarābhyām niṣadheśvarebhyaḥ
Genitiveniṣadheśvarasya niṣadheśvarayoḥ niṣadheśvarāṇām
Locativeniṣadheśvare niṣadheśvarayoḥ niṣadheśvareṣu

Compound niṣadheśvara -

Adverb -niṣadheśvaram -niṣadheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria