Declension table of ?niṣadhendrakāvya

Deva

NeuterSingularDualPlural
Nominativeniṣadhendrakāvyam niṣadhendrakāvye niṣadhendrakāvyāṇi
Vocativeniṣadhendrakāvya niṣadhendrakāvye niṣadhendrakāvyāṇi
Accusativeniṣadhendrakāvyam niṣadhendrakāvye niṣadhendrakāvyāṇi
Instrumentalniṣadhendrakāvyeṇa niṣadhendrakāvyābhyām niṣadhendrakāvyaiḥ
Dativeniṣadhendrakāvyāya niṣadhendrakāvyābhyām niṣadhendrakāvyebhyaḥ
Ablativeniṣadhendrakāvyāt niṣadhendrakāvyābhyām niṣadhendrakāvyebhyaḥ
Genitiveniṣadhendrakāvyasya niṣadhendrakāvyayoḥ niṣadhendrakāvyāṇām
Locativeniṣadhendrakāvye niṣadhendrakāvyayoḥ niṣadhendrakāvyeṣu

Compound niṣadhendrakāvya -

Adverb -niṣadhendrakāvyam -niṣadhendrakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria