Declension table of ?niṣadhendra

Deva

MasculineSingularDualPlural
Nominativeniṣadhendraḥ niṣadhendrau niṣadhendrāḥ
Vocativeniṣadhendra niṣadhendrau niṣadhendrāḥ
Accusativeniṣadhendram niṣadhendrau niṣadhendrān
Instrumentalniṣadhendreṇa niṣadhendrābhyām niṣadhendraiḥ niṣadhendrebhiḥ
Dativeniṣadhendrāya niṣadhendrābhyām niṣadhendrebhyaḥ
Ablativeniṣadhendrāt niṣadhendrābhyām niṣadhendrebhyaḥ
Genitiveniṣadhendrasya niṣadhendrayoḥ niṣadhendrāṇām
Locativeniṣadhendre niṣadhendrayoḥ niṣadhendreṣu

Compound niṣadhendra -

Adverb -niṣadhendram -niṣadhendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria