Declension table of ?niṣadhavaṃśa

Deva

MasculineSingularDualPlural
Nominativeniṣadhavaṃśaḥ niṣadhavaṃśau niṣadhavaṃśāḥ
Vocativeniṣadhavaṃśa niṣadhavaṃśau niṣadhavaṃśāḥ
Accusativeniṣadhavaṃśam niṣadhavaṃśau niṣadhavaṃśān
Instrumentalniṣadhavaṃśena niṣadhavaṃśābhyām niṣadhavaṃśaiḥ niṣadhavaṃśebhiḥ
Dativeniṣadhavaṃśāya niṣadhavaṃśābhyām niṣadhavaṃśebhyaḥ
Ablativeniṣadhavaṃśāt niṣadhavaṃśābhyām niṣadhavaṃśebhyaḥ
Genitiveniṣadhavaṃśasya niṣadhavaṃśayoḥ niṣadhavaṃśānām
Locativeniṣadhavaṃśe niṣadhavaṃśayoḥ niṣadhavaṃśeṣu

Compound niṣadhavaṃśa -

Adverb -niṣadhavaṃśam -niṣadhavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria