Declension table of niṣadhāśva

Deva

MasculineSingularDualPlural
Nominativeniṣadhāśvaḥ niṣadhāśvau niṣadhāśvāḥ
Vocativeniṣadhāśva niṣadhāśvau niṣadhāśvāḥ
Accusativeniṣadhāśvam niṣadhāśvau niṣadhāśvān
Instrumentalniṣadhāśvena niṣadhāśvābhyām niṣadhāśvaiḥ
Dativeniṣadhāśvāya niṣadhāśvābhyām niṣadhāśvebhyaḥ
Ablativeniṣadhāśvāt niṣadhāśvābhyām niṣadhāśvebhyaḥ
Genitiveniṣadhāśvasya niṣadhāśvayoḥ niṣadhāśvānām
Locativeniṣadhāśve niṣadhāśvayoḥ niṣadhāśveṣu

Compound niṣadhāśva -

Adverb -niṣadhāśvam -niṣadhāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria