Declension table of ?niṣadhādhipati

Deva

MasculineSingularDualPlural
Nominativeniṣadhādhipatiḥ niṣadhādhipatī niṣadhādhipatayaḥ
Vocativeniṣadhādhipate niṣadhādhipatī niṣadhādhipatayaḥ
Accusativeniṣadhādhipatim niṣadhādhipatī niṣadhādhipatīn
Instrumentalniṣadhādhipatinā niṣadhādhipatibhyām niṣadhādhipatibhiḥ
Dativeniṣadhādhipataye niṣadhādhipatibhyām niṣadhādhipatibhyaḥ
Ablativeniṣadhādhipateḥ niṣadhādhipatibhyām niṣadhādhipatibhyaḥ
Genitiveniṣadhādhipateḥ niṣadhādhipatyoḥ niṣadhādhipatīnām
Locativeniṣadhādhipatau niṣadhādhipatyoḥ niṣadhādhipatiṣu

Compound niṣadhādhipati -

Adverb -niṣadhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria