Declension table of ?niṣadana

Deva

NeuterSingularDualPlural
Nominativeniṣadanam niṣadane niṣadanāni
Vocativeniṣadana niṣadane niṣadanāni
Accusativeniṣadanam niṣadane niṣadanāni
Instrumentalniṣadanena niṣadanābhyām niṣadanaiḥ
Dativeniṣadanāya niṣadanābhyām niṣadanebhyaḥ
Ablativeniṣadanāt niṣadanābhyām niṣadanebhyaḥ
Genitiveniṣadanasya niṣadanayoḥ niṣadanānām
Locativeniṣadane niṣadanayoḥ niṣadaneṣu

Compound niṣadana -

Adverb -niṣadanam -niṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria