Declension table of ?niṣāditinī

Deva

FeminineSingularDualPlural
Nominativeniṣāditinī niṣāditinyau niṣāditinyaḥ
Vocativeniṣāditini niṣāditinyau niṣāditinyaḥ
Accusativeniṣāditinīm niṣāditinyau niṣāditinīḥ
Instrumentalniṣāditinyā niṣāditinībhyām niṣāditinībhiḥ
Dativeniṣāditinyai niṣāditinībhyām niṣāditinībhyaḥ
Ablativeniṣāditinyāḥ niṣāditinībhyām niṣāditinībhyaḥ
Genitiveniṣāditinyāḥ niṣāditinyoḥ niṣāditinīnām
Locativeniṣāditinyām niṣāditinyoḥ niṣāditinīṣu

Compound niṣāditini - niṣāditinī -

Adverb -niṣāditini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria