Declension table of ?niṣāditin

Deva

MasculineSingularDualPlural
Nominativeniṣāditī niṣāditinau niṣāditinaḥ
Vocativeniṣāditin niṣāditinau niṣāditinaḥ
Accusativeniṣāditinam niṣāditinau niṣāditinaḥ
Instrumentalniṣāditinā niṣāditibhyām niṣāditibhiḥ
Dativeniṣāditine niṣāditibhyām niṣāditibhyaḥ
Ablativeniṣāditinaḥ niṣāditibhyām niṣāditibhyaḥ
Genitiveniṣāditinaḥ niṣāditinoḥ niṣāditinām
Locativeniṣāditini niṣāditinoḥ niṣāditiṣu

Compound niṣāditi -

Adverb -niṣāditi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria