Declension table of ?niṣādita

Deva

MasculineSingularDualPlural
Nominativeniṣāditaḥ niṣāditau niṣāditāḥ
Vocativeniṣādita niṣāditau niṣāditāḥ
Accusativeniṣāditam niṣāditau niṣāditān
Instrumentalniṣāditena niṣāditābhyām niṣāditaiḥ niṣāditebhiḥ
Dativeniṣāditāya niṣāditābhyām niṣāditebhyaḥ
Ablativeniṣāditāt niṣāditābhyām niṣāditebhyaḥ
Genitiveniṣāditasya niṣāditayoḥ niṣāditānām
Locativeniṣādite niṣāditayoḥ niṣāditeṣu

Compound niṣādita -

Adverb -niṣāditam -niṣāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria