Declension table of ?niṣāditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niṣāditaḥ | niṣāditau | niṣāditāḥ |
Vocative | niṣādita | niṣāditau | niṣāditāḥ |
Accusative | niṣāditam | niṣāditau | niṣāditān |
Instrumental | niṣāditena | niṣāditābhyām | niṣāditaiḥ |
Dative | niṣāditāya | niṣāditābhyām | niṣāditebhyaḥ |
Ablative | niṣāditāt | niṣāditābhyām | niṣāditebhyaḥ |
Genitive | niṣāditasya | niṣāditayoḥ | niṣāditānām |
Locative | niṣādite | niṣāditayoḥ | niṣāditeṣu |